Get it on Google Play
Download on the App Store

नाट्यवर्गः - श्लोक ४०७ ते ४४०


 ४०७ - निषादर्षभगान्धारषड्जमध्यमधैवताः 
४०८ - पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः 
४०९ - काकली तु कले सूक्ष्मे ध्वनी तु मधुराऽस्फुटे
४१० - कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु
४११ - नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः
४१२ - स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते 
४१३ - समन्वितलयस्त्वेकतालो वीणा तु वल्लकी
४१४ - त्रिपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी
४१५ - ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्
४१६ - वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् 
४१७ - चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्
४१८ - मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः
४१९ - स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्
४२० - आनकः पटहोऽस्त्री स्यात् कोणो वीणादिवादनम्
४२१ - वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः
४२२ - कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्
४२३ - वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः
४२४ - मर्दलः पणवोऽन्ये च नर्तकीलासिके समे
४२५ - विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्
४२६ - तालः कालक्रियामानं लयः साम्यममथास्त्रियाम्
४२७ - ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने
४२८ - तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्
४२९ - भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः
४३० - स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाञ्जुका
४३१ - भगिनीपतिरावुत्तो भावो विद्वानथावुकः
४३२ - जनको युवराजस्तु कुमारो भर्तृदारकः
४३३ - राजा भट्टारको देवस्तत्सुता भर्तृदारिका
४३४ - देवी कृताभिषेकायामितरासु तु भट्टिनी
४३५ - अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः
४३६ - अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः
४३७ - अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे
४३८ - हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति
४३९ - अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ
४४० - निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९