Get it on Google Play
Download on the App Store

सौत्रामणी - अनुवाकः ७


 परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।दधन्वान् यो नर्यो अप्स्वन्तरा सुषाव सोमं अद्रिभिः ॥सोमोऽसि अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्व इन्द्राय सुत्राम्णे पच्यस्व ॥पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।वारेण शश्वता तना ॥वायुः पूतः पवित्रेण प्राक् सोमो अतिद्रुतः ।इन्द्रस्य युज्यः सखा ॥वायोः पूतः पवित्रेण प्रत्यक् सोमो अतिस्रुतः ।इन्द्रस्य युज्यः सखा ॥ब्रह्म क्षत्रं पवते तेज इन्द्रियं सुरायाः सोमः सुत आसुतो मदाय ।शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥कुविदङ्ग, नाना हि वां ॥या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः ॥सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति महिषा नमोभिः ।दधानाः सोमं दिवि देवतासु मदेनेन्द्रं यजमानाः स्वर्काः ॥यस्ते रसः संभृता ओषधीषु सोमस्य शुष्मः सुरायां सुतस्य ।तेन जिन्व यजमानं मदेन सरस्वतीमश्विना इन्द्रमग्निम् ॥यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियाय ।इमं तं शुक्रं मधुमन्तमिन्दुं सोमं राजानमिह भक्षयामि ॥यदत्र शिष्टं रसिनः सुतस्य यमस्येन्दो अपिबच् शचीभिः ।अहं तमस्य मनसा शिवेन सोमं राजानमिह भक्षयामि ॥