Get it on Google Play
Download on the App Store

सौत्रामणी - अनुवाकः ८


 देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे ॥त्रया देवा एकादश त्रयस्त्रिंशाः सुराधसः ।बृहस्पतिपुरोहिता देवस्य सवितुः सवे देवा देवैरवन्तु त्वा ॥प्रथमास्त्वा द्वितीयैरभिषिञ्चन्तु, द्वितीयास्त्वा तृतीयै, स्तृतीयास्त्वा सत्येन, सत्यं त्वा ब्रह्मणा, ब्रह्म त्वा यजुर्भि , र्यजूंषि त्वा सामभिः, सामानि त्वा ऋग्भि , र्ऋचस्त्वा पुरोनुवाक्याभिः, पुरोनुवाक्यास्त्वा याज्याभि , र्याज्यास्त्वा वषट्कारै , र्वषट्कारास्त्वाहुतिभिरभिषिञ्चन्तु , आहुतयस्ते कामान्त्समर्धयन्त्व, सा अश्विनोस्त्वा तेजसा ब्रह्मवर्चसायाभिषिञ्चामि, सरस्वत्यास्त्वा वीर्येण यशसेऽन्नाद्यायाभिषिञ्चामि , इन्द्रस्य त्वेन्द्रियेणौजसे बलायाभिषिञ्चामि, भूः स्वाहा ॥शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्रूणि ।राजा मे प्राणो अमृतं सम्राट् चक्षुर्विराट् श्रोत्रं ॥जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।मोदाः प्रमोदा अङ्गुलीरङ्गानि मित्रं मे सहः ॥बाहू मे बलं इन्द्रियं हस्तौ मे कर्म वीर्यम् ।आत्मा क्षत्रमुरो मम ॥पृष्टीर्मे राष्ट्रम् उदरं अंसौ ग्रीवाश्च श्रोण्यौ ।ऊरू अरत्नी जानुनी विशो मेऽङ्गानि सर्वतः ॥नाभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर् भसत् ।आनन्दनन्दा आण्डौ मे भगः सौभाग्यं पसः ॥लोमानि प्रयतिर्मम त्वङ् मा आनतिरागतिः ।मांसं मा उपनतिर्वस्व् अस्थि मज्जा मा आनतिः ॥जङ्घाभ्यां पद्भ्यां धीरोऽस्मि विशि राजा प्रतिष्ठितः ।प्रति ब्रह्मन् प्रतितिष्ठामि क्षत्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु ॥प्रति प्रजायां प्रतितिष्ठामि पृष्ठे, प्रति प्राणेषु प्रतितिष्ठाम्यात्मन् , द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥