Get it on Google Play
Download on the App Store

सौत्रामणी - अनुवाकः ९


 सीसेन तन्त्रं मनसा मनीषिण ऊर्णासूत्रेण कवयो वयन्ति ।अश्विना यज्ञं सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥तदस्य रूपममृतं शचीभिस्तिस्रो दधुर्देवताः संरराणाः ।लोमानि शष्पैर् बहुधा न तोक्मभिस्त्वगस्य मांसमभवन् न लाजाः ॥तदश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो अन्तरं ।अस्थि मज्जानं मासरं कारोतरेण दधतो गवां त्वचि ॥सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।रसं परिस्रुतो न रोहितं नग्नहुर् धीरस्तसरं न वेम ॥पयसः शुक्रममृतं जनित्रं सुराया मूत्राज्जनयन्त रेतः ।अपामतिं दुर्मतिं बाधमाना ऊवध्यं वातात् सब्वं तदारात् ॥इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।यकृत् क्लोमानं वरुणो भिषज्यन्मतस्ने वायव्यैर्न मिनाति पित्तं ॥आन्त्राणि स्थालीर्मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।श्येनस्य पत्त्रं न प्लीहा शचीभिरासन्दी नाभिरुदरं न माता ॥कुम्भो वनिष्ठुर्जनिता शचीभिर्यस्मिन्नग्रे योन्यां गर्भो अन्तः ।प्लाशिर् व्यक्तः शतधारा उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥मुखं सदस्य शिरा इत्सतेन जिह्वा पवित्रं अश्विनासन्त्सरस्वती ।चप्यं न पायुर् भिषग् अस्य वालो वस्तिर्न शेपो हरसा तरस्वी ॥अश्विभ्यां चक्षुरमृतं ग्रहाभ्यां छागेन तेजो हविषा घृतेन ।पक्ष्माणि गोधूमैः कुवलैरुतानि पेशो न शुक्रमसितं वसाते ॥अविर्न मेषो नसि वीर्याय प्राणस्य पन्था अमृतं ग्रहाभ्यां ।सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर्जजान ॥इन्द्रस्य रूपं ऋषभो बलाय कर्णाभ्यां श्रोत्रममृतं ग्रहाभ्यां ।यवैर्न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखे ॥आत्मन्नुपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।केशा न शीर्षन् यशसे श्रियै शिखा सिंहस्य लोम त्विषिरिन्द्रियाणि ॥अङ्गैरात्मानं भिषजा तदश्विनात्मानं अङ्गैः समधात्सरस्वती ।इन्द्रस्य रूपं शतमानं आयुः शुक्रं न ज्योतिरमृतं दधाना ॥सरस्वती योन्यां गर्भमन्तरश्विभ्यां पत्नी सुकृतं बिभर्ति ।अपां रसेन वरुणो न साम्नेन्द्रं श्रियै जनयन्नप्सु राजा ॥तेजः पशूनां हविरिन्द्रियावत् परिस्रुता पयसा सारघं मधु ।अश्विभ्यां दुग्धं भिषजा सरस्वती सुतासुताभ्यां अमृतः सोमा इन्दुः ॥