Get it on Google Play
Download on the App Store

ऋणमोचन मंगल स्तोत्र

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रद:।
स्थिरामनो महाकाय: सर्वकर्मविरोधक:।।
लोहितो लोहिताक्षश्च सामगानां। कृपाकरं।
वैरात्मज: कुजौ भौमो भूतिदो भूमिनंदन:।।
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्।
अंगारको यमश्चैव सर्वरोगापहारक:।
वृष्टे: कर्ताऽपहर्ता च सर्वकामफलप्रद:।।
एतानि कुजनामानि नित्यं य: श्रद्धया पठेत्।
ऋणं न जायते तस्य धनं शीघ्रमवाप्रुयात् ।।
स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभि:।
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्।।
अंगारको महाभाग भगवन्भक्तवत्सल।
त्वां नमामि ममाशेषमृणमाशु विनाशय:।।
ऋणरोगादिदारिद्रयं ये चान्ये ह्यपमृत्यव:।
भयक्लेश मनस्तापा: नश्यन्तु मम सर्वदा।।
अतिवक्र दुराराध्य भोगमुक्तजितात्मन:।
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्।।
विरञ्चि शक्रादिविष्णूनां मनुष्याणां तु का कथा।
तेन त्वं सर्वसत्वेन ग्रहराजो महाबल:।।
पुत्रान्देहि धनं देहि त्वामस्मि शरणं गत:।
ऋणदारिद्रयं दु:खेन शत्रुणां च भयात्तत:।।
एभिद्र्वादशभि: श्लोकैर्य: स्तौति च धरासुतम्।
महतीं श्रियमाप्रोति ह्यपरा धनदो युवा:।
।। इति श्रीस्कन्दपुराणे भार्गवप्रोक्त ऋणमोचन मंगलस्तोत्रम् ।।

स्तोत्रम्

मराठी स्तोत्र संग्राहक
Chapters
श्रीराधाकृष्णसहस्त्रनामस्तोत्रम् सन्तानगोपाल स्तोत्र श्री-कृष्ण-सहस्त्रनाम-स्तोत्र श्री गोपाल सहस्त्रनामस्तोत्रम् श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र ऋणमोचन मंगल स्तोत्र श्री शीतलाष्टकं श्री नारायण कवच श्री विष्णु सहस्त्रनामस्तोत्र शनि वज्र पञ्जर कवच दशरथकृत-शनि-स्तोत्र श्रीलक्ष्मीस्तव देवकृत लक्ष्मी स्तोत्रम् महालक्ष्मी-कवच दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र ) श्री विनायक अष्टोत्तरशत नामावली श्री सिद्धि विनायक नामावलि गुरु अष्टोत्तरशतनामावलिः शिवाष्टकं श्री वैद्यनाथाष्टकम् श्रीविश्वनाथाष्टकं दारिद्र्यदहनशिवस्तोत्रं चन्द्रशेखराष्टकं द्वादश ज्योतिर्लिङ्ग स्तोत्रम् केतु १०८ राहु अष्टोत्तरशतनामावलिः ॥श्री सिद्धमंगल स्तोत्र॥