Get it on Google Play
Download on the App Store

राहु अष्टोत्तरशतनामावलिः

राहु बीज मन्त्र –
ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ||

ॐ राहवे नमः ||
ॐ सैंहिकेयाय नमः ||
ॐ विधुन्तुदाय नमः ||
ॐ सुरशत्रवे नमः ||
ॐ तमसे नमः ||
ॐ फणिने नमः ||
ॐ गार्ग्यनयाय नमः ||
ॐ सुरापिने नमः ||
ॐ नीलजीमूतसंकाशाय नमः ||
ॐ चतुर्भुजाय नमः ||१०
ॐ खङ्गखेटकधारिणे नमः ||
ॐ वरदायकहस्तकाय नमः ||
ॐ शूलायुधाय नमः ||
ॐ मेघवर्णाय नमः ||
ॐ कृष्णध्वजपताकावते नमः ||
ॐ दक्षिणाशामुखरथाय नमः ||
ॐ तीक्ष्णदंष्ट्रकरालकाय नमः ||
ॐ शूर्पाकारसंस्थाय नमः ||
ॐ गोमेदाभरणप्रियाय नमः ||
ॐ माषप्रियाय नमः ||२०
ॐ कश्यपर्षिनन्दनाय नमः ||
ॐ भुजगेश्वराय नमः ||
ॐ उल्कापातयित्रे नमः ||
ॐ शूलिने नमः ||
ॐ निधिपाय नमः ||
ॐ कृष्णसर्पराजे नमः ||
ॐ विषज्वलावृतास्याय अर्धशरीराय नमः ||
ॐ शात्रवप्रदाय नमः ||
ॐ रवीन्दुभीकराय नमः ||
ॐ छायास्वरूपिणे नमः ||३०
ॐ कठिनाङ्गकाय नमः ||
ॐ द्विषच्चक्रच्छेदकाय नमः ||
ॐ करालास्याय नमः ||
ॐ भयंकराय नमः ||
ॐ क्रूरकर्मणे नमः ||
ॐ तमोरूपाय नमः ||
ॐ श्यामात्मने नमः ||
ॐ नीललोहिताय नमः ||
ॐ किरीटिणे नमः ||
ॐ नीलवसनाय नमः ||४०
ॐ शनिसमान्तवर्त्मगाय नमः ||
ॐ चाण्डालवर्णाय नमः ||
ॐ अश्व्यर्क्षभवाय नमः ||
ॐ मेषभवाय नमः ||
ॐ शनिवत्फलदाय नमः ||
ॐ शूराय नमः ||
ॐ अपसव्यगतये नमः ||
ॐ उपरागकराय नमः ||
ॐ सोमसूर्यच्छविविमर्दकाय नमः ||
ॐ नीलपुष्पविहाराय नमः ||५०
ॐ ग्रहश्रेष्ठाय नमः ||
ॐ अष्टमग्रहाय नमः ||
ॐ कबन्धमात्रदेहाय नमः ||
ॐ यातुधानकुलोद्भवाय नमः ||
ॐ गोविन्दवरपात्राय नमः ||
ॐ देवजातिप्रविष्टकाय नमः ||
ॐ क्रूराय नमः ||
ॐ घोराय नमः ||
ॐ शनेर्मित्राय नमः ||
ॐ शुक्रमित्राय नमः ||६०
ॐ अगोचराय नमः ||
ॐ माने गङ्गास्नानदात्रे नमः ||
ॐ स्वगृहे प्रबलाढ्यदाय नमः ||
ॐ सद्गृहेऽन्यबलधृते नमः ||
ॐ चतुर्थे मातृनाशकाय नमः ||
ॐ चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः ||
ॐ सिंहजन्मने नमः ||
ॐ राज्यदात्रे नमः ||
ॐ महाकायाय नमः ||
ॐ जन्मकर्त्रे नमः ||७०
ॐ विधुरिपवे नमः ||
ॐ मादकज्ञानदाय नमः ||
ॐ जन्मकन्याराज्यदात्रे नमः ||
ॐ जन्महानिदाय नमः ||
ॐ नवमे पितृहन्त्रे नमः ||
ॐ पञ्चमे शोकदायकाय नमः ||
ॐ द्यूने कलत्रहन्त्रे नमः ||
ॐ सप्तमे कलहप्रदाय नमः ||
ॐ षष्ठे वित्तदात्रे नमः ||
ॐ चतुर्थे वैरदायकाय नमः ||८०
ॐ नवमे पापदात्रे नमः ||
ॐ दशमे शोकदायकाय नमः ||
ॐ आदौ यशः प्रदात्रे नमः ||
ॐ अन्ते वैरप्रदायकाय नमः ||
ॐ कालात्मने नमः ||
ॐ गोचराचाराय नमः ||
ॐ धने ककुत्प्रदाय नमः ||
ॐ पञ्चमे धिशणाशृङ्गदाय नमः ||
ॐ स्वर्भानवे नमः ||
ॐ बलिने नमः ||९०
ॐ महासौख्यप्रदायिने नमः ||
ॐ चन्द्रवैरिणे नमः ||
ॐ शाश्वताय नमः ||
ॐ सुरशत्रवे नमः ||
ॐ पापग्रहाय नमः ||
ॐ शाम्भवाय नमः ||
ॐ पूज्यकाय नमः ||
ॐ पाटीरपूरणाय नमः ||
ॐ पैठीनसकुलोद्भवाय नमः ||
ॐ भक्तरक्षाय नमः ||१००
ॐ राहुमूर्तये नमः ||
ॐ सर्वाभीष्टफलप्रदाय नमः ||
ॐ दीर्घाय नमः ||
ॐ कृष्णाय नमः ||
ॐ अतनवे नमः ||
ॐ विष्णुनेत्रारये नमः ||
ॐ देवाय नमः ||
ॐ दानवाय नमः ||

||इति राहु अष्टोत्तरशतनामावलिः सम्पूर्णम् ||

स्तोत्रम्

मराठी स्तोत्र संग्राहक
Chapters
श्रीराधाकृष्णसहस्त्रनामस्तोत्रम् सन्तानगोपाल स्तोत्र श्री-कृष्ण-सहस्त्रनाम-स्तोत्र श्री गोपाल सहस्त्रनामस्तोत्रम् श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र ऋणमोचन मंगल स्तोत्र श्री शीतलाष्टकं श्री नारायण कवच श्री विष्णु सहस्त्रनामस्तोत्र शनि वज्र पञ्जर कवच दशरथकृत-शनि-स्तोत्र श्रीलक्ष्मीस्तव देवकृत लक्ष्मी स्तोत्रम् महालक्ष्मी-कवच दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र ) श्री विनायक अष्टोत्तरशत नामावली श्री सिद्धि विनायक नामावलि गुरु अष्टोत्तरशतनामावलिः शिवाष्टकं श्री वैद्यनाथाष्टकम् श्रीविश्वनाथाष्टकं दारिद्र्यदहनशिवस्तोत्रं चन्द्रशेखराष्टकं द्वादश ज्योतिर्लिङ्ग स्तोत्रम् केतु १०८ राहु अष्टोत्तरशतनामावलिः ॥श्री सिद्धमंगल स्तोत्र॥