Get it on Google Play
Download on the App Store

श्रीविश्वनाथाष्टकं

गङ्गातरंगरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम् |
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ||

वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम् |
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम् ||

भूताधिपं भुजगभूषणभूषितांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् |
पाशांकुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम् |

शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम् |
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् ||

पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुंगवपन्नगानाम् |
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम् ||

तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम् |
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम् ||

रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम् |
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम् ||

आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ |
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम् ||

वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः |
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ||

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते ||

|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम् ||

स्तोत्रम्

मराठी स्तोत्र संग्राहक
Chapters
श्रीराधाकृष्णसहस्त्रनामस्तोत्रम् सन्तानगोपाल स्तोत्र श्री-कृष्ण-सहस्त्रनाम-स्तोत्र श्री गोपाल सहस्त्रनामस्तोत्रम् श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र ऋणमोचन मंगल स्तोत्र श्री शीतलाष्टकं श्री नारायण कवच श्री विष्णु सहस्त्रनामस्तोत्र शनि वज्र पञ्जर कवच दशरथकृत-शनि-स्तोत्र श्रीलक्ष्मीस्तव देवकृत लक्ष्मी स्तोत्रम् महालक्ष्मी-कवच दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र ) श्री विनायक अष्टोत्तरशत नामावली श्री सिद्धि विनायक नामावलि गुरु अष्टोत्तरशतनामावलिः शिवाष्टकं श्री वैद्यनाथाष्टकम् श्रीविश्वनाथाष्टकं दारिद्र्यदहनशिवस्तोत्रं चन्द्रशेखराष्टकं द्वादश ज्योतिर्लिङ्ग स्तोत्रम् केतु १०८ राहु अष्टोत्तरशतनामावलिः ॥श्री सिद्धमंगल स्तोत्र॥