Get it on Google Play
Download on the App Store

Ashtamurti Ashtakam – अष्टमूर्त्यष्टकम्

तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाचलः ।
मौलावञ्जलिमाधाय वदन् जय जयेति च ॥ १ ॥
भार्गव उवाच ।
त्वं भाभिराभिरभिभूय तमः समस्त-
-मस्तं नयस्यभिमतानि निशाचराणाम् ।
देदीप्यसे दिवमणे गगने हिताय
लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ २ ॥
लोकेऽतिवेलमतिवेलमहामहोभि-
-र्निर्भासि कौ च गगनेऽखिललोकनेत्र ।
विद्राविताखिलतमाः सुतमो हिमांशो
पीयूषपूर परिपूरित तन्नमस्ते ॥ ३ ॥
त्वं पावने पथि सदागतिरप्युपास्यः
कस्त्वां विना भुवन जीवन जीवतीह ।
स्तब्धप्रभञ्जनविवर्धितसर्वजन्तो
सन्तोषिताहिकुल सर्वग वै नमस्ते ॥ ४ ॥
विश्वैकपावक न तावकपावकैक-
-शक्तेरृते मृतवतामृतदिव्यकार्यम् ।
प्राणित्यदो जगदहो जगदन्तरात्मं-
-स्त्वं पावकः प्रतिपदं शमदो नमस्ते ॥ ५ ॥
पानीयरूप परमेश जगत्पवित्र
चित्रातिचित्रसुचरित्रकरोऽसि नूनम् ।
विश्वं पवित्रममलं किल विश्वनाथ
पानीयगाहनत एतदतो नतोऽस्मि ॥ ६ ॥
आकाशरूप बहिरन्तरुतावकाश-
-दानाद्विकस्वरमिहेश्वर विश्वमेतत् ।
त्वत्तः सदा सदय संश्वसिति स्वभावा-
-त्सङ्कोचमेति भवतोऽस्मि नतस्ततस्त्वाम् ॥ ७ ॥
विश्वम्भरात्मक बिभर्षि विभोत्र विश्वं
को विश्वनाथ भवतोऽन्यतमस्तमोऽरिः ।
स त्वं विनाशय तमो मम चाहिभूष
स्तव्यात्परः परपरं प्रणतस्ततस्त्वाम् ॥ ८ ॥
आत्मस्वरूप तवरूप परम्पराभि-
-राभिस्ततं हर चराचररूपमेतत् ।
सर्वान्तरात्मनिलय प्रतिरूपरूप
नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते ॥ ९ ॥
इत्यष्टमूर्तिभिरिमाभिरबन्धबन्धो
युक्तः करोषि खलु विश्वजनीनमूर्ते ।
एतत्ततं सुविततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ १० ॥
अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः ।
भर्गं भूमिमिलन्मौलिः प्रणनाम पुनः पुनः ॥ ११ ॥
इति शिवमहापुराणे रुद्रसंहितायां युद्धखण्डे पञ्चाशत्तमोऽध्याये शुक्राचार्यकृत अष्टमूर्त्यष्टकम् ।

इतर श्री शिव स्तोत्राणि पश्यतु ।

Shiva Stotram

Anahita
Chapters
Attala Sundara Ashtakam – अट्टालसुन्दराष्टकम् Abhilashaashtakam – अभिलाषाष्टकम् Anamaya Stotram – अनामय स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Ardhanarishvara Ashtakam – अर्धनारीश्वराष्टकम् Ashtamurti Ashtakam – अष्टमूर्त्यष्टकम् Aarthi Hara Stotram – आर्तिहर स्तोत्रम् Ishana Stuti – ईशान स्तुतिः Sri Uma Maheshwara Stotram – श्री उमामहेश्वर स्तोत्रम् Sanghila Krita Uma Maheswara Ashtakam – उममहेश्वराष्टकम् (सङ्घिल कृतम्) Kalabhairava Ashtakam in Sanskrit – कालभैरवाष्टकम् Sri Gangadhara Stotram – श्री गङ्गाधर स्तोत्रम् Chandrasekhara Ashtakam – श्री चन्द्रशेखराष्टकम् Sri Chidambareswara Stotram – श्री चिदम्बरेश्वर स्तोत्रम् Teekshna Danshtra Kalabhairava Ashtakam – तीक्ष्णदंष्ट्र कालभैरवाष्टकम् Daridrya Dahana Shiva Stotram – दारिद्र्यदहन शिव स्तोत्रम् Dvadasa Jyothirlingani – द्वादश ज्योतिर्लिङ्गानि Dvadasa jyothirlinga Stotram – द्वादश ज्योतिर्लिङ्ग स्तोत्रम्