Get it on Google Play
Download on the App Store

Dvadasa jyothirlinga Stotram – द्वादश ज्योतिर्लिङ्ग स्तोत्रम्

सौराष्ट्रदेशे विशदेतिरम्ये
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं
तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥
श्रीशैलशृङ्गे विविधप्रसङ्गे
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेनं
नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहासुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तं
ओङ्कारमीशं शिवमेकमीडे ॥ ४ ॥
पूर्वोत्तरे प्रज्वलिकानिधाने
सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥
याम्ये सदङ्गे नगरेऽतिरम्ये
विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥
महाद्रिपार्श्वे च तटे रमन्तं
सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः
केदारमीशं शिवमेकमीडे ॥ ७ ॥
सह्याद्रिशीर्षे विमले वसन्तं
गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात्पातकमाशु नाशं
प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८ ॥
सुताम्रपर्णीजलराशियोगे
निबध्य सेतुं विशिखैरसङ्ख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं
रामेश्वराख्यं नियतं नमामि ॥ ९ ॥
यं डाकिनीशाकिनीकासमाजे
निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं
तं शङ्करं भक्तहितं नमामि ॥ १० ॥
सानन्दमानन्दवने वसन्त-
-मानन्दकन्दं हतपापबृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११ ॥
इलापुरे रम्यविशालकेऽस्मिन्
समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं
घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिङ्गकानां
शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या
फलं तदालोक्य निजं भजेच्च ॥ १३ ॥
इति द्वादश ज्योतिर्लिङ्ग स्तोत्रम् ॥ 

इतर श्री शिव स्तोत्राणि पश्यतु ।

Shiva Stotram

Anahita
Chapters
Attala Sundara Ashtakam – अट्टालसुन्दराष्टकम् Abhilashaashtakam – अभिलाषाष्टकम् Anamaya Stotram – अनामय स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Ardhanarishvara Ashtakam – अर्धनारीश्वराष्टकम् Ashtamurti Ashtakam – अष्टमूर्त्यष्टकम् Aarthi Hara Stotram – आर्तिहर स्तोत्रम् Ishana Stuti – ईशान स्तुतिः Sri Uma Maheshwara Stotram – श्री उमामहेश्वर स्तोत्रम् Sanghila Krita Uma Maheswara Ashtakam – उममहेश्वराष्टकम् (सङ्घिल कृतम्) Kalabhairava Ashtakam in Sanskrit – कालभैरवाष्टकम् Sri Gangadhara Stotram – श्री गङ्गाधर स्तोत्रम् Chandrasekhara Ashtakam – श्री चन्द्रशेखराष्टकम् Sri Chidambareswara Stotram – श्री चिदम्बरेश्वर स्तोत्रम् Teekshna Danshtra Kalabhairava Ashtakam – तीक्ष्णदंष्ट्र कालभैरवाष्टकम् Daridrya Dahana Shiva Stotram – दारिद्र्यदहन शिव स्तोत्रम् Dvadasa Jyothirlingani – द्वादश ज्योतिर्लिङ्गानि Dvadasa jyothirlinga Stotram – द्वादश ज्योतिर्लिङ्ग स्तोत्रम्