Get it on Google Play
Download on the App Store

Sri Uma Maheshwara Stotram – श्री उमामहेश्वर स्तोत्रम्

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥
नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ५ ॥
नमः शिवाभ्यामतिसुन्दराभ्या-
-मत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ६ ॥
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ७ ॥
नमः शिवाभ्यामशुभापहाभ्या-
-मशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ८ ॥
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ९ ॥
नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १० ॥
नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ ११ ॥
नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ १२ ॥
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरान्ते शिवलोकमेति ॥ १३ ॥
इति श्रीमच्छङ्कराचार्यकृतं श्रीउमामहेश्वर स्तोत्रं सम्पूर्णम् ।

इतर श्री शिव स्तोत्राणि पश्यतु ।

Shiva Stotram

Anahita
Chapters
Attala Sundara Ashtakam – अट्टालसुन्दराष्टकम् Abhilashaashtakam – अभिलाषाष्टकम् Anamaya Stotram – अनामय स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Ardhanarishvara Ashtakam – अर्धनारीश्वराष्टकम् Ashtamurti Ashtakam – अष्टमूर्त्यष्टकम् Aarthi Hara Stotram – आर्तिहर स्तोत्रम् Ishana Stuti – ईशान स्तुतिः Sri Uma Maheshwara Stotram – श्री उमामहेश्वर स्तोत्रम् Sanghila Krita Uma Maheswara Ashtakam – उममहेश्वराष्टकम् (सङ्घिल कृतम्) Kalabhairava Ashtakam in Sanskrit – कालभैरवाष्टकम् Sri Gangadhara Stotram – श्री गङ्गाधर स्तोत्रम् Chandrasekhara Ashtakam – श्री चन्द्रशेखराष्टकम् Sri Chidambareswara Stotram – श्री चिदम्बरेश्वर स्तोत्रम् Teekshna Danshtra Kalabhairava Ashtakam – तीक्ष्णदंष्ट्र कालभैरवाष्टकम् Daridrya Dahana Shiva Stotram – दारिद्र्यदहन शिव स्तोत्रम् Dvadasa Jyothirlingani – द्वादश ज्योतिर्लिङ्गानि Dvadasa jyothirlinga Stotram – द्वादश ज्योतिर्लिङ्ग स्तोत्रम्